top of page

Benefits of Study of the Bhagavad Gītā | Māhātmyam

Gaiea Sanskrit

Postcript to the great text, the Śrīmad Bhagavad Gīta (Sanskrit text in transliteration below)
Acknowledging the great glory of the text that has been read, recited and studied

The beautiful book of the Bhagavad Gita I am using is from https://vediccosmos.com who kindly sponsored this video through sales of their books

🎥 John Kentish
🎵produced by Auburn Jam Music, UK

Śrīmadbhagavadgītā māhātmyaṃ athavā dhyānamaṃtra ॥
śrī paramātmane namaḥ ॥
॥ atha śrīgītāmāhātmyaprārambhaḥ ॥ śrī gaṇeśāya namaḥ ॥
śrīrādhāramaṇāya namaḥ ॥
dharovāca ।
bhagavanparemeśāna bhaktiravyabhicāriṇī ।
prārabdhaṃ bhujyamānasya kathaṃ bhavati he prabho ॥ 1॥
śrī viṣṇuruvāca । prārabdhaṃ bhujyamāno hi gītābhyāsarataḥ sadā ।
sa muktaḥ sa sukhī loke karmaṇā nopalipyate ॥ 2॥
mahāpāpādipāpāni gītādhyānaṃ karoti cet ।
kvacitsparśaṃ na kurvanti nalinīdalamambuvat ॥ 3॥
gītāyāḥ pustakaṃ yatra yatra pāṭhaḥ pravartate ।
tatra sarvāṇi tīrthāṇi prayāgādīni tatra vai ॥ 4॥
sarve devāśca ṛṣayo yoginaḥ pannagāśca ye ।
gopālā gopikā vāpi nāradoddhavapārṣadaiḥ ॥
sahāyo jāyate śīghraṃ yatra gītā pravartate 5॥
yatra gītāvicāraśca paṭhanaṃ pāṭhanaṃ śṛtam ।
tatrāhaṃ niścitaṃ pṛthvi nivasāmi sadaiva hi ॥ 6॥
gītāśraye'haṃ tiṣṭhāmi gītā me cottamaṃ gṛham ।
gītājñānamupāśritya trīṃlokānpālayāmyaham ॥ 7॥
gītā me paramā vidyā brahmarūpā na saṃśayaḥ ।
ardhamātrākṣarā nityā svānirvācyapadātmikā ॥ 8॥
cidānandena kṛṣṇena proktā svamukhato'rjunam ।
vedatrayī parānandā tattvārthajñānasaṃyutā ॥ 9॥
yo'ṣṭādaśajapo nityaṃ naro niścalamānasaḥ ।
jñānasiddhiṃ sa labhate tato yāti paraṃ padam ॥ 10॥
pāṭhe'samarthaḥ sampūrṇe tato'rdhaṃ pāṭhamācaret ।
tadā godānajaṃ puṇyaṃ labhate nātra saṃśayaḥ ॥ 11॥
tribhāgaṃ paṭhamānastu gaṅgāsnānaphalaṃ labhet ।
ṣaḍaṃśaṃ japamānastu somayāgaphalaṃ labhet ॥ 12॥
ekādhyāyaṃ tu yo nityaṃ paṭhate bhaktisaṃyutaḥ ।
rudralokamavāpnoti gaṇo bhūtvā vasecciram ॥ 13॥
adhyāyaṃ ślokapādaṃ vā nityaṃ yaḥ paṭhate naraḥ ।
sa yāti naratāṃ yāvanmanvantaraṃ vasundhare ॥ 14॥
gītāyāḥ ślokadaśakaṃ sapta pañca catuṣṭayam ।
dvau trīnekaṃ tadardhaṃ vā ślokānāṃ yaḥ paṭhennaraḥ ॥ 15॥
candralokamavāpnoti varṣāṇāmayutaṃ dhruvam ।
gītāpāṭhasamāyukto mṛto mānuṣatāṃ vrajet ॥ 16॥
gītābhyāsaṃ punaḥ kṛtvā labhate muktimuttamām ।
gītetyuccārasaṃyukto mriyamāṇo gatiṃ labhet ॥ 17॥
gītārthaśravaṇāsakto mahāpāpayuto'pi vā ।
vaikuṇṭhaṃ samavāpnoti viṣṇunā saha modate ॥ 18॥
gītārthaṃ dhyāyate nityaṃ kṛtvā karmāṇi bhūriśaḥ ।
jīvanmuktaḥ sa vijñeyo dehānte paramaṃ padam ॥ 19॥
gītāmāśritya bahavo bhūbhujo janakādayaḥ ।
nirdhūtakalmaṣā loke gītāyātāḥ paraṃ padam ॥ 20॥
gītāyāḥ paṭhanaṃ kṛtvā māhātmyaṃ naiva yaḥ paṭhet ।
vṛthā pāṭho bhavettasya śrama eva hyudāhṛtaḥ ॥ 21॥
etanmāhātmyasaṃyuktaṃ gītābhyāsaṃ karoti yaḥ ।
sa tatphalamavāpnoti durlabhāṃ gatimāpnuyāt ॥ 22॥
sūta uvāca । māhātmyametadgītāyā mayā prokta satātanam ।
gītānte ca paṭhedyastu yaduktaṃ tatphalaṃ labhet ॥ 23॥ ॥
iti śrīvārāhapurāṇe śrīgītāmāhātmyaṃ sampūrṇam ॥

bhagavad gita, sanskrit, gaieasanskrit, yoga, krishna, meditation, nyasa, philosophy, veda, spiritual, relax

bottom of page